Shri Maha Lakshmi Stuti

This is a stuti of Maha Lakshmi Devi, from the Vishnu Puraana, Amsha 1, Adhyaaya 9, Shlokas 116-131, chanted by Indra Deva.

नमस्ते सर्व्वभूतांनां जननीमब्जसम्भवाम् ।
श्रियमुन्निद्रपह्माक्षी विष्णोर्वक्षः स्थलस्थिताम् ॥ ११६ ॥

त्वं सिद्धिस्त्वं सुधा स्वाहा स्वधा त्वं लोकपावनि ।
सन्धाय रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ११७ ॥

यज्ञविद्या महाविद्या गुह्मविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ ११८ ॥

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च ।
सौम्यासौम्यैर्ज्जगद्रूपैस्त्वयैतद्देवि वि पूरितम् ॥ ११९ ॥

का त्वन्या त्वामृते देवि सर्व्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥ १२० ॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ॥ १२१ ॥

दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ १२२ ॥

शरीरारोग्यमैश्वर्य्यमरिपक्षक्षयः सुखम् ।
देवि त्वदूदृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ १२३ ॥

त्वं माता सर्व्वभूतानां देवदवो हरिः पिता ।
त्वयैतद्विष्णुना चाद्य जगद् व्याप्तं चराचरम् ॥ १२४ ॥

मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् ।
मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ॥ १२५ ॥

मा पुत्रान् मा सुहृद्वर्गं मा पशून् मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये ॥ १२६ ॥

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले ॥ १२७ ॥

त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।
कुलैश्वर्य्यश्च मुह्मन्ते पुरुषा निर्गुणा अपि ॥ १२८ ॥

स श्लाध्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ १२९ ॥

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्मुखी जगद्धात्रि यस्य त्वं विष्णुवल्लभे ॥ १३० ॥

न ते वर्णायितुं शक्ता गुणान् जिह्वापि वेधसः ।
प्रसीद देवि पह्माक्षि मास्मांस्त्याक्षीः कदाचन ॥ १३१ ॥